संस्कृत दिन वृत्तम् -२३ ऑक्टोबर २०२१

                                      अयि संस्कृतानुरागिण: | संस्कृतदिनपर्वस्य शुभाषया: | संस्कृतम् जगत: अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते | संस्कृता वाक्, भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, देवीवाक् इत्यादिभि: नामभि: एतद्भाषा प्रसिद्धा | संस्कृतभाषा विश्वस्य प्राचीनतमा भाषा अस्ति | स्वधर्मस्य स्वसभ्यताया: राष्ट्रीयेतिहासस्य संस्कृतेश्च ज्ञानाय संस्कृतज्ञानं आवश्यकं अस्ति | मुम्बईविद्यापीठस्य संस्कृतविभागेन संस्कृतदिनावसरे संस्कृतसप्ताहसमारोह: आयोजित: | भारतसर्वकारस्य … Continue reading संस्कृत दिन वृत्तम् -२३ ऑक्टोबर २०२१